सा होवाच मैत्रेयी, अत्रैव मा भगवान्मोहान्तमापीपिपन्, न वा अहमिमं विजानामीति; स होवाच, न वा अरेऽहं मोहं ब्रवीमि, अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा ॥ १४ ॥ sā hovāca maitreyī, atraiva mā …
Blog
Brihadaranyaka Upanishad 4.5.13
स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव, एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव; एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनयष्यतिति, न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच …
Brihadaranyaka Upanishad 4.3.15
स वा एष एतस्मिन्संप्रसादे रत्वा चरित्वा, दृष्ट्वैव पुण्यं च पापं च, पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव; स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवति; असङ्गो ह्ययं पुरुष इति; …
Brihadaranyaka Upanishad 4.5.12
स यथा सर्वासामपां समुद्र एकायनम्, एवं सर्वेषां स्पर्शानां त्वगेकायनम्, एवं सर्वेषां गन्धानां नासिकैकायनम्, एवं सर्वेषां रसानां जिह्वैकायनम्, एवं सर्वेषां रूपाणां चक्शुरेकायनम्, एवं सर्वेषं शब्दानां …
Brihadaranyaka Upanishad 4.5.11
स यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्ति, एवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि …
Brihadaranyaka Upanishad 4.5.10
स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय, वीणायै तु ग्रहणेन—वीणावादस्य वा—शब्दो गृहीतः ॥ १० ॥ sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyādgrahaṇāya, vīṇāyai tu …