We all have been looking into the life stories of Alwars whose mere remembrance in pure Dhanurmasam would please the Lord. Today we shall see about Perialwar. He is also called Vishnuchitta. He was …
Kena Upanishad 4.9
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गेलोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥॥ इति केनोपनिषदि चतुर्थः खण्डः ॥ yo vā etāmevaṃ vedāpahatya pāpmānamanante svargeloke jyeye pratitiṣṭhati …
Kena Upanishad 4.8
तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानिसत्यमायतनम् ॥ ८॥ tasai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgānisatyamāyatanam .. 8.. Austerities, self-restraint and sacrificial rites are Its …
Kena Upanishad 4.7
उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव तउपनिषदमब्रूमेति ॥ ७॥ upaniṣadaṃ bho brūhītyuktā ta upaniṣadbrāhmīṃ vāva taupaniṣadamabrūmeti .. 7.. The disciple said; ‘Teach me, sir, the …
Kena Upanishad 4.6
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभिहैनꣳ सर्वाणि भूतानि संवाञ्छन्ति ॥ ६॥ taddha tadvanaṃ nāma tadvanamityupāsitavyaṃ sa ya etadevaṃ vedābhihainagͫ sarvāṇi bhūtāni saṃvāñchanti .. …
Kena Upanishad 4.5
अथाध्यात्मं यद्देतद्गच्छतीव च मनोऽनेनचैतदुपस्मरत्यभीक्ष्णँ सङ्कल्पः ॥ ५॥ athādhyātmaṃ yaddetadgacchatīva ca mano’nenacaitadupasmaratyabhīkṣṇam̐ saṅkalpaḥ .. 5.. Now the instruction about Brahman …