द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम् ।पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः ॥ १२ ॥ dvayordvayormadhujñāne paraṃ brahma prakāśitam |pṛthivyāmudare caiva yathākāśaḥ prakāśitaḥ || 12 …
Blog
Mandukya Karika 3.11
रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके ।तेषामात्मा परो जीवः खं यथा संप्रकाशितः ॥ ११ ॥ rasādayo hi ye kośā vyākhyātāstaittirīyake |teṣāmātmā paro jīvaḥ khaṃ yathā saṃprakāśitaḥ || 11 || 11. …
Mandukya Karika 3.10
संघाताः स्वप्नवत्सर्वे आत्ममायाविसर्जिताः ।आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ १० ॥ saṃghātāḥ svapnavatsarve ātmamāyāvisarjitāḥ |ādhikye sarvasāmye vā nopapattirhi vidyate || 10 …
Mandukya Karika 3.9
मरणे संभवे चैव गत्यागमनयोर् अपि ।स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः ॥ ९ ॥ maraṇe saṃbhave caiva gatyāgamanayor api |sthitau sarvaśarīreṣu ākāśenāvilakṣaṇaḥ || 9 || 9. Ātman, in regard to …
Mandukya Karika 3.8
यथा भवति बालानां गगनं मलिनं मलैः ।तथा भवत्यबुद्धानामात्माऽपि मलिनो मलैः ॥ ८ ॥ yathā bhavati bālānāṃ gaganaṃ malinaṃ malaiḥ |tathā bhavatyabuddhānāmātmā'pi malino malaiḥ || 8 || 8. As the …
Mandukya Karika 3.7
नाऽऽकाशस्य घटाकाशो विकारावयवौ यथा ।नैवाऽऽत्मनः सदा जीवो विकारावयवौ तथा ॥ ७ ॥ nā''kāśasya ghaṭākāśo vikārāvayavau yathā |naivā''tmanaḥ sadā jīvo vikārāvayavau tathā || 7 || 7. As …