योऽप्सु तिष्ठन्नद्भ्योऽन्तरः, यमापो न विदुः, यस्यापः शरीरम्, योऽपोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ४ ॥ yo'psu tiṣṭhannadbhyo'ntaraḥ, yamāpo na viduḥ, yasyāpaḥ śarīram, yo'po'ntaro …
Blog
Swami Akhandananda
Early Life Swami Akhandananda, or Gangadhar Ghatak, as he was called in his pre-monastic life, was born on 30 September 1864, in Calcutta. Even from his boyhood he was of a deeply …
Brihadaranyaka Upanishad 3.7.3
यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरः, यं पृथिवी न वेद, यस्य पृथिवी शरीरं, यः पृथिवीमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ ३ ॥ yaḥ pṛthivyāṃ tiṣṭhanpṛthivyā antaraḥ, yaṃ pṛthivī na veda, yasya …
Brihadaranyaka Upanishad 3.7.2
स होवाच, वायुर्वै गौतम तत्सूत्रम्; वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति; तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति; वायुना हि गौतम सूत्रेण …
Brihadaranyaka Upanishad 3.7.1
अथ हैनमूद्दालक आरुणिः पप्रच्छ; याज्ञवल्क्येति होवाच, मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानाः; तस्यासीद्भार्या गन्धर्वगृहीता, तमपृच्छाम कोऽसीति; सोऽब्रवीत्कबन्ध आथर्वण इति; …
The Free Soul – Swami Vivekananda
The analysis of the Sânkhyas stops with the duality of existence — Nature and souls. There are an infinite number of souls, which, being simple, cannot die, and must therefore be separate from Nature. …