चित्तस्पन्दिकमेवेदं ग्राह्यग्राहकवद्द्वयम् ।चित्तं निर्विषयं नित्यमसंगं तेन कीर्तितम् ॥ ७२ ॥ cittaspandikamevedaṃ grāhyagrāhakavaddvayam |cittaṃ nirviṣayaṃ nityamasaṃgaṃ tena kīrtitam || 72 …
Mandukya Karika 4.71
न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते ।एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते ॥ ७१ ॥ na kaścijjāyate jīvaḥ saṃbhavo'sya na vidyate |etattaduttamaṃ satyaṃ yatra kiṃcinna jāyate || 71 …
Mandukya Karika 4.68-70
यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च ।तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६८ ॥यथा मायामयो जीवो जायते म्रियतेऽपि च ।तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६९ ॥यथा निर्मितको जीवो जायते म्रियतेऽपि च …
Mandukya Karika 4.67
उभे ह्यन्योन्यदृश्ये ते किं तदस्तीति नोच्यते ।लक्षणाशून्यमुभयं तन्मतेनैव गृह्यते ॥ ६७ ॥ ubhe hyanyonyadṛśye te kiṃ tadastīti nocyate |lakṣaṇāśūnyamubhayaṃ tanmatenaiva gṛhyate || 67 …
Thief and a Non-killer
Once a thief broke into the house of a man of this non-killing type. The boys of the house caught hold of the thief and were giving him a sound beating. The master hearing a great row came out on the …
Swami Swahananda
Swami Swahananda was the minister and spiritual leader of the Vedanta Society of Southern California from 1976 to 2012. He was born in a village near Habiganj in what is now Bangladesh, and was …