स एष नेति नेतीति व्याख्यातं निह्नुते यतः ।सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते ॥ २६ ॥ sa eṣa neti netīti vyākhyātaṃ nihnute yataḥ |sarvamagrāhyabhāvena hetunājaṃ prakāśate || 26 || 26. As …
Blog
Mandukya Karika 3.25
संभूतेरपवादाच्च संभवः प्रतिषिध्यते ।को न्वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ २५ ॥ saṃbhūterapavādācca saṃbhavaḥ pratiṣidhyate |ko nvenaṃ janayediti kāraṇaṃ pratiṣidhyate || 25 …
‘Whosoever Will Save His Life’ – Swami Vivekananda
A rich young man asked Jesus, ‘Good Master, what shall I do that I may inherit eternal life?’ And Jesus said unto him, ‘One thing thou lackest; go thy way, sell whatsoever thou hast, and give to the …
Continue Reading about ‘Whosoever Will Save His Life’ – Swami Vivekananda →
Mandukya Karika 3.23
भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः ।निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ २३ ॥ bhūtato'bhūtato vāpi sṛjyamāne samā śrutiḥ |niścitaṃ yuktiyuktaṃ ca yattadbhavati netarat || 23 …
Mandukya Karika 3.22
स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् ।कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ २२ ॥ svabhāvenāmṛto yasya bhāvo gacchati martyatām |kṛtakenāmṛtastasya kathaṃ sthāsyati niścalaḥ || 22 …
Mandukya Karika 3.21
न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा ।प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति ॥ २१ ॥ na bhavatyamṛtaṃ martyaṃ na martyamamṛtaṃ tathā |prakṛteranyathābhāvo na kathaṃcidbhaviṣyati || 21 …