तद्यथा पेशस्कारी पेशसो मात्राम् अपादायान्यन्नवतरं कल्याणतरं रूपं तनुते, एवमेवायमात्मेदं शरीरं निहत्य, अविद्यां गमयित्वा, अन्यन्नवतरं कल्याणतरं रूपं कुरुते—पित्र्यं वा, गान्धर्वं वा दैवं वा, …
Blog
Brihadaranyaka Upanishad 4.4.3
तद्यथा तृणजलायुका तृणस्यान्तं गत्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति, एवमेवायमात्मेदं शरीरं निहत्य, अविद्यां गमयित्वा, अन्यमाक्रममाक्रम्यात्मानमुपसंहरति ॥ ३ ॥ tadyathā tṛṇajalāyukā tṛṇasyāntaṃ …
Brihadaranyaka Upanishad 4.4.2
एकीभवति, न पश्यतीत्याहुः; एकीभवति, न जिघ्रतीत्याहुः; एकीभवति, न रसयतीत्याहुः; एकीभवति, न वदतीत्याहुः; एकीभवति, न शृणोतीत्याहुः; एकीभवति, न मनुत इत्याहुः; एकीभवति, न स्पृशतीत्याहुः; एकीभवति, न …
Brihadaranyaka Upanishad 4.4.1
The description of transmigration has been introduced. In that connection it has been said, ‘The infinite being, completely detaching himself from the parts of the body,’ etc. (IV. iii. 36). In order …
Brihadaranyaka Upanishad 4.3.35
तद्यथानः सुसमाहितमुत्सर्जद्यायात्, एवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति, यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३५ ॥ tadyathānaḥ susamāhitamutsarjadyāyāt, evamevāyaṃ śārīra ātmā …
Brihadaranyaka Upanishad 4.3.34
स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वा, दृष्ट्वैव पुण्यं च पापं च, पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ३४ ॥ sa vā eṣa etasminsvapnānte ratvā caritvā, dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca, …