आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः ।यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ॥ ९२ ॥ ādibuddhāḥ prakṛtyaiva sarve dharmāḥ suniścitāḥ |yasyaivaṃ bhavati kṣāntiḥ so'mṛtatvāya kalpate || …
Blog
Mandukya Karika 4.91
प्रकृत्याऽऽकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः ।विद्यते न हि नानात्वं तेषां क्वचन किंचनः ॥ ९१ ॥ prakṛtyā''kāśavajjñeyāḥ sarve dharmā anādayaḥ |vidyate na hi nānātvaṃ teṣāṃ kvacana kiṃcanaḥ || 91 …
Mandukya Karika 4.90
हेयज्ञेयाप्यपाक्यानि विज्ञेयान्यग्रयाणतः ।तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स्मृतः ॥ ९० ॥ heyajñeyāpyapākyāni vijñeyānyagrayāṇataḥ |teṣāmanyatra vijñeyādupalambhastriṣu smṛtaḥ || 90 …
Mandukya Karika 4.89
ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् ।सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ ८९ ॥ jñāne ca trividhe jñeye krameṇa vidite svayam |sarvajñatā hi sarvatra bhavatīha mahādhiyaḥ || 89 …
Bhakti – Swami Vivekananda
(Delivered at Lahore on the 9th November, 1897) There is a sound which comes to us like a distant echo in the midst of the roaring torrents of the Upanishads, at times rising in proportion and …
The Religion we are born in – Swami Vivekananda
At an open-air meeting convened at Dacca, on the 31st March, 1901, the Swamiji spoke in English for two hours on the above subject before a vast audience. The following is a translation of the lecture …
Continue Reading about The Religion we are born in – Swami Vivekananda →