Pali text, illustration and English translation of Dhammapada verse 1: manopubbaṅgamā dhammā manoseṭṭā manomayā |manasā ce pasannena bhāsati vā karoti vā |tato naṃ sukhamanveti chāyā’va …
Continue Reading about Verse 2 – The Story of Maṭṭakuṇḍali →
Voice of Vivekananda
By VivekaVani
Pali text, illustration and English translation of Dhammapada verse 1: manopubbaṅgamā dhammā manoseṭṭā manomayā |manasā ce pasannena bhāsati vā karoti vā |tato naṃ sukhamanveti chāyā’va …
Continue Reading about Verse 2 – The Story of Maṭṭakuṇḍali →
By VivekaVani
यजुः; प्राणो वै यजुः, प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते; युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय, यजुषः सायुज्यं सलोकतां जयति, य एवं वेद ॥ २ ॥ yajuḥ; prāṇo vai yajuḥ, prāṇe hīmāni sarvāṇi …
By VivekaVani
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ ३.१.२ ॥ tasya ye prāñco raśmayastā evāsya prācyo madhunāḍyaḥ | ṛca eva madhukṛta …
By VivekaVani
The secrets of Saradananda’s great success in his active life were his humility and his respect for the human dignity of others. In 1918 Umananda wrote from Vrindaban to tell Saradananda that he was …
Continue Reading about Secrets of Swami Saradananda’s Great Success →
By VivekaVani
Pali text, illustration and English translation of Dhammapada verse 1: manopubbaṅgamā dhammā manoseṭṭā manomayā |manasā ce paduṭṭhena bhāsati vā karoti vā |tato naṃ dukkhamanveti …
Continue Reading about Dhammapada 1 – Suffering Follows The Evil-Doer →
By VivekaVani
उक्थम्; प्राणो वा उक्थम्, प्राणो हीदं सर्वमुत्थापयति; उद्धास्माधस्मादुक्थविद्वीरस्तिष्ठति, उक्थस्य सायुज्यं सलोकतां जयति, य एवं वेद ॥ १ ॥ uktham; prāṇo vā uktham, prāṇo hīdaṃ sarvamutthāpayati; …