कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् |इन्द्रियार्थान्विमूढात्मा मिथ्याचार: स उच्यते || 6|| karmendriyāṇi sanyamya ya āste manasā smaranindriyārthān vimūḍhātmā mithyāchāraḥ sa …
Bhagavad Gita: Chapter 3, Verse 5
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् |कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणै: || 5|| na hi kaśhchit kṣhaṇam api jātu tiṣhṭhatyakarma-kṛitkāryate hyavaśhaḥ karma sarvaḥ prakṛiti-jair …
Bhagavad Gita: Chapter 3, Verse 4
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते |न च संन्यसनादेव सिद्धिं समधिगच्छति || 4|| na karmaṇām anārambhān naiṣhkarmyaṁ puruṣho ’śhnutena cha sannyasanād eva siddhiṁ …
Bhagavad Gita: Chapter 3, Verse 3
श्रीभगवानुवाच |लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ |ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् || 3|| śhrī bhagavān uvāchaloke ’smin dvi-vidhā niṣhṭhā purā proktā mayānaghajñāna-yogena …
Bhagavad Gita: Chapter 3, Verse 2
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे |तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् || 2|| vyāmiśhreṇeva vākyena buddhiṁ mohayasīva metad ekaṁ vada niśhchitya yena śhreyo ’ham …
Bhagavad Gita: Chapter 3, Verse 1
अर्जुन उवाच |ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन |तत्किं कर्मणि घोरे मां नियोजयसि केशव || 1|| arjuna uvāchajyāyasī chet karmaṇas te matā buddhir janārdanatat kiṁ karmaṇi ghore māṁ niyojayasi …