Mathur had tested Sri Ramakrishna in many ways before he surrendered himself to him and sought his guidance. He offered money, gold, and property to the Master, but they were all rejected. Sri …
Brihadaranyaka Upanishad 2.4.10
स यथार्द्रएधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्ति, एवं वा अरेऽस्य महतो भूतस्य निह्̣स्वसितमेतद्यदृग्वेदो यजुर्वेदह्̣ सामवेदोऽथर्वाङ्गिरस इतिहासह्̣ पुराणम् विद्या उपनिस्̣अदह्̣ श्लोकाह्̣ …
Brihadaranyaka Upanishad 2.4.9
स यथा वीन्̣आयै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय, वीन्̣आयै तु ग्रहन्̣एन—वीन्̣आवादस्̣य वा—शब्द्ō गृहीतः ॥ ९ ॥ sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyādgrahaṇāya, vīṇāyai tu …
Brihadaranyaka Upanishad 2.4.8
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय, शङ्खस्य तु ग्रहणेन—शङ्खध्मस्य वा—शब्द्ō गृहीतः ॥ ८ ॥ sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya, śaṅkhasya tu …
Brihadaranyaka Upanishad 2.4.7
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय, शङ्खस्य तु ग्रहणेन—शङ्खध्मस्य वा—शब्द्ō गृहीतः ॥ ८ ॥ sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya, śaṅkhasya tu …
Brihadaranyaka Upanishad 2.4.7
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय, दुन्दुभेस्तु ग्रहणेन—दुन्दुभ्याघातस्य वा—शब्द्ō गृहीतः ॥ ७ ॥ sa yathā dundubherhanyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya, …