Girish hated hypocrisy from the bottom of his heart. Being bold and strong in character, he did not find it necessary to hide his weaknesses. And indeed, it takes tremendous courage to unite mind and …
Blog
Mandukya Karika 4.6
अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः ।अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति ॥ ६ ॥ ajātasyaiva dharmasya jātimicchanti vādinaḥ |ajāto hyamṛto dharmo martyatāṃ kathameṣyati || 6 || 6. The …
Brihadaranyaka Upanishad 3.1.6
याज्ञवल्क्येति होवाच, यदिदमन्तरिक्शमनारम्बणमिव, केनाक्रमेन यजमानः स्वर्गं लोकमाक्रमत इति; ब्रह्मणर्त्विजा मनसा चन्द्रेण; मनो वै यज्ञस्य ब्रह्मा; तद्यदिदं मनः सोऽसौ चन्द्रः, स ब्रह्मा, सा मुक्तिः …
Honesty and Faith of Suresh Chandra Datta
In Quetta it was not long before Suresh began to feel very keenly the need for initiation. He continued his spiritual disciplines as usual. During this time an ugly incident tested his strength of …
Continue Reading about Honesty and Faith of Suresh Chandra Datta →
Brihadaranyaka Upanishad 3.1.5
याज्ञवल्क्येति होवाच, यदिदं सर्वं पूर्वपक्शापरपक्शाभ्यामाप्तम्, सर्वं पूर्वपक्शापरपक्शाभ्यामभिपन्नम्, केन यजमानः पूर्वपक्शापरपक्शयोराप्तिमतिमुच्यत इति । उद्गात्रर्त्विजा वायुना प्राणेन; प्राणो …
Brihadaranyaka Upanishad 4.1.4
यदेव ते कश्चिदब्रवीत्तच्छृणवामेति; अब्रवीन्मे बर्कुर्वार्ष्णः, चक्शुर्वै ब्रह्मेति; यथा मातृमान्पितृमानाचार्यवान् ब्रूयात्, तथा तद्वार्ष्णोऽब्रवीच्चक्शुर्वै ब्रह्मेति, अपश्यतो हि किं स्यादिति; …