ऋचो यजूंषि सामानीत्यष्टावक्शराणि; अष्टाक्शरं ह वा एकं गायत्र्यै पदम्; एतदु हैवास्या एतत्; स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २ ॥ ṛco yajūṃṣi sāmānītyaṣṭāvakśarāṇi; …
Blog
Chandogya Upanishad 3.2.2
तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यंरसोजायत ॥ ३.२.२ ॥ tāni vā etāni yajūṃṣyetaṃ yajurvedamabhyatapaṃstasyābhitaptasya yaśasteja indriyaṃ …
Verse 31 – The Story of a Certain Monk
Pali text, illustration and English translation of Dhammapada verse 31: appamādarato bhikkhu pamāde bhaya dassivā |saṃyojanaṃ aṇuṃ thūlaṃ ḍahaṃ aggīva gacchati || 31 || 31. …
Continue Reading about Verse 31 – The Story of a Certain Monk →
Brihadaranyaka Upanishad 5.14.1
भूमिरन्तरिक्शं द्यौरित्यष्टावक्शराणि; अष्टाक्शरं ह वा एकं गायत्र्यै पदम्, एतदु हैवास्या एतत्; स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ १ ॥ bhūmirantarikśaṃ …
Chandogya Upanishad 3.2.1
अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूंष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृत आपः ॥ ३.२.१ ॥ atha ye'sya dakṣiṇā raśmayastā evāsya dakṣiṇā madhunāḍyo yajūṃṣyeva madhukṛto …
Verse 30 – The Story of Magha
Pali text, illustration and English translation of Dhammapada verse 30: appamādena maghavā devānaṃ seṭṭhataṃ gato |appamādaṃ pasaṃsanti pamādo garahito sadā || 30 || 30. Heedfulness is …