हस्तौ वै ग्रहः, स कर्मणातिग्राहेण गृहीतः, हस्ताभ्यां हि कर्म करोति ॥ ९ ॥ hastau vai grahaḥ, sa karmaṇātigrāheṇa gṛhītaḥ, hastābhyāṃ hi karma karoti || 8 | 8. The hands indeed are the Graha; …
Blog
Brihadaranyaka Upanishad 3.2.7
मनो वै ग्रहः, स कामेनातिग्राहेण गृहीतः, मनसा हि कामान्कामयते ॥ ७ ॥ mano vai grahaḥ, sa kāmenātigrāheṇa gṛhītaḥ, manasā hi kāmānkāmayate || 7 || 7. The mind indeed is the Graha; it is controlled …
Brihadaranyaka Upanishad 3.2.6
श्रोत्रं वै ग्रहः, स शब्देनातिग्राहेण गृहीतः, श्रोत्रेण हि शब्दाञ्शृणोति ॥ ६ ॥ śrotraṃ vai grahaḥ, sa śabdenātigrāheṇa gṛhītaḥ, śrotreṇa hi śabdāñśṛṇoti || 6 || 6. The ear indeed is the Graha; …
Brihadaranyaka Upanishad 3.2.5
चक्शुर्वै ग्रहः, स रूपेणातिग्राहेण गृहीतः, चक्शुषा हि रूपाणि पश्यति ॥ ५ ॥ cakśurvai grahaḥ, sa rūpeṇātigrāheṇa gṛhītaḥ, cakśuṣā hi rūpāṇi paśyati || 5 || 5. The eye indeed is the Graha; it is …
Brihadaranyaka Upanishad 3.2.4
जिह्वा वै ग्रहः, स रसेनातिग्राहेण गृहीतः, जिह्वया हि रसान्विजानाति ॥ ४ ॥ jihvā vai grahaḥ, sa rasenātigrāheṇa gṛhītaḥ, jihvayā hi rasānvijānāti || 4 || 4. The tongue indeed is the Graha; it is …
Brihadaranyaka Upanishad 3.2.3
वाग्वै ग्रहः, स नाम्नातिग्राहेण गृहीतः, वाचा हि नामान्यभिवदति ॥ ३ ॥ vāgvai grahaḥ, sa nāmnātigrāheṇa gṛhītaḥ, vācā hi nāmānyabhivadati || 3 || 3. The organ of speech indeed is the Graha; it is …