अकल्पमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते ।ब्रह्मज्ञेयमजं नित्यमजेनाजं विबुध्यते ॥ ३३ ॥ akalpamajaṃ jñānaṃ jñeyābhinnaṃ pracakṣate |brahmajñeyamajaṃ nityamajenājaṃ vibudhyate || 33 || 33. The …
Blog
Brihadaranyaka Upanishad 3.4.2
स होवाचोषस्तश्चाक्रायणः, यथा विब्रूयात्, असौ गौः, असावश्व इति, एवमेवैतद्व्यपदिष्टं भवति; यदेव साक्शादपरोक्शाद्ब्रह्म, य आत्मा सर्वान्तरः, तं मे व्याचक्श्वेति; एष त आत्मा सर्वान्तरः; कतमो याज्ञवल्क्य …
Mandukya Karika 3.32
आत्मसत्यानुबोधेन न संकल्पयते यदा ।अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ ३२ ॥ ātmasatyānubodhena na saṃkalpayate yadā |amanastāṃ tadā yāti grāhyābhāve tadagraham || 32 || 32. When the …
Brihadaranyaka Upanishad 3.4.1
It has been stated that a man under the control of the organs and objects (Grahas and Atigrahas), which are themselves directed by his merits and demerits, repeatedly takes up and discards the organs …
Mandukya Karika 3.31
मनोदृश्यमिदं द्वैतं यत्किंचित्सचराचरम् ।मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३१ ॥ manodṛśyamidaṃ dvaitaṃ yatkiṃcitsacarācaram |manaso hyamanībhāve dvaitaṃ naivopalabhyate || 31 || 31. All …
Mandukya Karika 3.30
अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः ।अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ३० ॥ advayaṃ ca dvayābhāsaṃ manaḥ svapne na saṃśayaḥ |advayaṃ ca dvayābhāsaṃ tathā jāgranna saṃśayaḥ || 30 …