न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते ।एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते ॥ ४८ ॥ na kaścijjāyate jīvaḥ saṃbhavo'sya na vidyate |etattaduttamaṃ satyaṃ yatra kiṃcinna jāyate || 48 …
Blog
Mandukya Karika 3.47
स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् ।अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥ ४७ ॥ svasthaṃ śāntaṃ sanirvāṇamakathyaṃ sukhamuttamam |ajamajena jñeyena sarvajñaṃ paricakṣate || 47 …
Mandukya Karika 3.46
यदा न लीयते चित्तं न च विक्षिप्यते पुनः ।अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ४६ ॥ yadā na līyate cittaṃ na ca vikṣipyate punaḥ |aniṅganamanābhāsaṃ niṣpannaṃ brahma tattadā || 46 || 46. When …
Mandukya Karika 3.45
नाऽऽस्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् ।निश्चलं निश्चरच्चित्तमेकीकुर्यात्प्रयत्नतः ॥ ४५ ॥ nā''svādayetsukhaṃ tatra niḥsaṅgaḥ prajñayā bhavet |niścalaṃ niścaraccittamekīkuryātprayatnataḥ || …
Mandukya Karika 3.44
लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः ।सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ ४४ ॥ laye saṃbodhayeccittaṃ vikṣiptaṃ śamayetpunaḥ |sakaṣāyaṃ vijānīyātsamaprāptaṃ na cālayet || 44 …
Mandukya Karika 3.43
दुःखं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत् ।अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ४३ ॥ duḥkhaṃ sarvamanusmṛtya kāmabhogānnivartayet |ajaṃ sarvamanusmṛtya jātaṃ naiva tu paśyati || 43 || 43. The …