यो वा एतदक्शरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि, अन्तवदेवास्य तद्भवति; यो वा एतदक्शरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः; अथ य एतदक्शरं गार्गि …
Blog
Brihadaranyaka Upanishad 3.8.9
एतस्य वा अक्शरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, एतस्य वा अक्शरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः, एतस्य वा अक्शरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा …
Brihadaranyaka Upanishad 3.8.8
स होवाच, एतद्वै तदक्शरः, गार्गि ब्राह्मणा अभिवदन्ति, अस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽ-वाय्वनाकाशमसङ्गमचक्शुष्कमश्रोत्रमवागमनोऽ-तेजस्कमप्राणममुखममात्रमनन्तरमबाह्यम्, न तदश्नाति किंचन, न …
Brihadaranyaka Upanishad 3.8.7
स होवाच, यदूर्ध्वं गार्गि दिवः, यदवाक् पृथिव्याः, यदन्तरा द्यावापृथिवी इमे, यद्भूतं च भवच्च भविष्यच्चेत्याचक्शते, आकाश एव तदोतं च प्रोतं चेति, कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ७ ॥ sa hovāca, …
Brihadaranyaka Upanishad 3.8.6
सा होवाच, यदूर्ध्वं याज्ञवल्क्य दिवः, यदवाक् पृथिव्याः, यदन्तरा द्यावापृथिवी इमे, यद्भूतं च भवच्च भविष्यच्चेत्याचक्शते, कस्मिंस्तदोतं च प्रोतं चेति ॥ ६ ॥ sā hovāca, yadūrdhvaṃ yājñavalkya divaḥ, …
Brihadaranyaka Upanishad 3.8.5
सा होवाच, नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचः, अपरस्मै धारयस्वेति; पृच्छ गार्गीति ॥ ५ ॥ sā hovāca, namaste'stu yājñavalkya yo ma etaṃ vyavocaḥ, aparasmai dhārayasveti; pṛccha gārgīti || 5 …