याज्ञवल्क्य किंज्योतिरयं पुरुष इति; आदित्यज्योतिः सम्राडिति होवाच, आदित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति; एवमेवैतद्याज्ञवल्क्य ॥ २ ॥ yājñavalkya kiṃjyotirayaṃ puruṣa iti; …
Blog
Brihadaranyaka Upanishad 4.3.1
The connection of the present section with the preceding portion is as follows: The individual self—the Brahman that is immediate and direct, the self that is within all—is identical with the Supreme …
Sant Tukaram
The most popular of all the Maharashtrian devotional saints is undoubtedly Sant Tukaram (1608?-1650). His songs for Vitthala of Pandharpur so deeply influenced Marathi literature and culture that they …
Brihadaranyaka Upanishad 4.2.4
तस्य प्राची दिक् प्राञ्चः प्राणाः, दक्शिणा दिग्दक्शिणे प्राणाः, प्रतीची दिक् प्रत्यञ्चः प्राणाः, उदीची दिगुदञ्चः प्राणाः, ऊर्ध्वाः दिगूर्ध्वाः प्राणाः, अवाची दिगवाञ्चः प्राणाः, सर्वा दिशः सर्वे …
Brihadaranyaka Upanishad 4.2.3
अथैतद्वामेऽक्शणि पुरुषरूपमेषास्य पत्नी विराट्; तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशो; अथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्डः; अथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिव; अथैनयोरेषा सृतिः संचरणी …
Brihadaranyaka Upanishad 4.2.2
इन्धो ह वै नामैष योऽयं दक्शिणेऽक्शन्पुरुषः; तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्शते परोक्शेणैव; परोक्शेणैव; परोक्शप्रिया इव हि देवाः प्रत्यक्शद्विषः ॥ २ ॥ indho ha vai nāmaiṣa yo'yaṃ …