यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते ।तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ १६ ॥ yasmādarvāksaṃvatsaro'hobhiḥ parivartate |taddevā jyotiṣāṃ jyotirāyurhopāsate'mṛtam || 16 || 16. Below …
Blog
Brihadaranyaka Upanishad 4.4.15
यदैतमनुपश्यत्यात्मानं देवमञ्जसा ।ईशानं भूतभव्यस्य, न ततो विजुगुप्सते ॥ १५ ॥ yadaitamanupaśyatyātmānaṃ devamañjasā |īśānaṃ bhūtabhavyasya, na tato vijugupsate || 15 || 15. When a man after …
Brihadaranyaka Upanishad 4.4.14
इहैव सन्तोऽथ विद्मस्तद्वयम्, न चेदवेदिर्महती विनष्टिः ।ये तद्विदुरमृतास्ते भवन्ति, अथेतरे दुःखमेवापियन्ति ॥ १४ ॥ ihaiva santo'tha vidmastadvayam, na cedavedirmahatī vinaṣṭiḥ |ye tadviduramṛtāste …
Brihadaranyaka Upanishad 4.4.13
यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन्संदेह्ये गहने प्रविष्टः ।स विश्वकृत्, स हि सर्वस्य कर्ता, तस्य लोकः, स उ लोक एव ॥ १३ ॥ yasyānuvittaḥ pratibuddha ātmāsminsaṃdehye gahane praviṣṭaḥ |sa viśvakṛt, …
Brihadaranyaka Upanishad 4.4.12
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥ १२ ॥ ātmānaṃ cedvijānīyādayamasmīti pūruṣaḥ |kimicchankasya kāmāya śarīramanusaṃjvaret || 12 || 12. If a man knows …
Brihadaranyaka Upanishad 4.4.11
अनन्दा नाम ते लोका अन्धेन तमसावृताः ।तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसोऽबुधो जनाः ॥ ११ ॥ anandā nāma te lokā andhena tamasāvṛtāḥ |tāṃste pretyābhigacchantyavidvāṃso'budho janāḥ || 11 || 11. …