यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥15॥ यम्, हि, न, व्यथयन्ति, एते, पुरुषम्, पुरुषर्षभ,समदु:खसुखम्, धीरम्, स:, अमृतत्वाय, कल्पते॥ १५॥ हि = …
Blog
BG 2.33 अथ चेत्त्वमिमं धर्म्यं
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥33॥ अथ, चेत्, त्वम्, इमम्, धर्म्यम्, सङ्ग्रामम्, न, करिष्यसि,तत:, स्वधर्मम्, कीर्तिम्, च, हित्वा, पापम्, …
BG 2.32 यदृच्छया चोपपन्नं
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥32॥ यदृच्छया, च, उपपन्नम्, स्वर्गद्वारम्, अपावृतम्,सुखिन:, क्षत्रिया:, पार्थ, लभन्ते, युद्धम्, ईदृशम्॥ …
BG 2.29 आश्चर्यवत्पश्यति कश्चिदेन
आश्चर्यवत्पश्यति कश्चिदेन-माश्चर्यवद्वदति तथैव चान्यः ।आश्चर्यवच्चैनमन्यः शृणोतिश्रुत्वाप्येनं वेद न चैव कश्चित् ॥29॥ आश्चर्यवत्, पश्यति, कश्चित्, एनम्, आश्चर्यवत्, वदति, तथा, एव, च, अन्य:, …
BG 2.24 अच्छेद्योऽयमदाह्योऽय
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥24॥ अच्छेद्य:, अयम्, अदाह्य:, अयम्, अक्लेद्य:, अशोष्य:, एव,च,नित्य:, सर्वगत:, स्थाणु:, अचल:, अयम्, सनातन:॥ …
BG 2.12 न त्वेवाहं जातु नासं
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।न चैव न भविष्यामः सर्वे वयमतः परम् ॥12॥ न, तु, एव, अहम्,जातु, न,आसम्, न, त्वम्, न, इमे, जनाधिपा:,न, च, एव, न, भविष्याम:, सर्वे, वयम्, अत:, परम्॥ …