असौ वै लोकोऽग्निर्गौतम; तस्यादित्य एव समित्, रश्मयो धूमः, अहरर्चिर्, दिशोऽङ्गाराः, अवान्तरदिशो विस्फुलिङ्गास्; तस्मिन्नेतस्मिन्नग्नौ देवाः, श्रद्धां जुह्वति; तस्या आहुत्यै सोमो राजा संभवति ॥ ९ …
Blog
Brihadaranyaka Upanishad 6.2.8
स होवाच, तथा नस्त्वम् गौतम मापराधास्तव च पितामहा यथ, इयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास; तां त्वहं तुभ्यं वक्श्यामि, को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८ ॥ sa hovāca, tathā …
Brihadaranyaka Upanishad 6.2.7
स होवाच, विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य, मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति; स वै गौतम तीर्थेनेच्छासा इति; उपैम्यहं भवन्तमिति; वाचा ह स्मैव …
Brihadaranyaka Upanishad 6.2.6
स होवाच, दैवेषु वै गौतम तद्वरेषु, मानुषाणां ब्रूहीति ॥ ७ ॥ sa hovāca, daiveṣu vai gautama tadvareṣu, mānuṣāṇāṃ brūhīti || 6 || 6. The King said, ‘This comes under heavenly boons, Gautama. Please …
Brihadaranyaka Upanishad 6.2.5
स होवाच, प्रतिज्ञातो म एष वरः, यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ५ ॥ sa hovāca, pratijñāto ma eṣa varaḥ, yāṃ tu kumārasyānte vācamabhāṣathāstāṃ me brūhīti || 5 || 5. Āruṇi said, …
“Where Will He Get Nectar?”
One day Sri Ramakrishna asked Girish to massage his feet, allowing him the opportunity to give him loving personal service as an intimate disciple. Girish wrote later: “I was unwilling. I thought, …