प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥27॥ प्रकृते:, क्रियमाणानि, गुणै:, कर्माणि, सर्वश:,अहङ्कारविमूढात्मा, कर्ता, अहम्, इति, मन्यते॥ …
Blog
Aristotle
Aristotle is a towering figure in ancient Greek philosophy, who made important contributions to logic, criticism, rhetoric, physics, biology, psychology, mathematics, metaphysics, ethics, and …
BG 3.25 सक्ताः कर्मण्यविद्वांसो
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥25॥ सक्ता:, कर्मणि, अविद्वांस:, यथा, कुर्वन्ति, भारत,कुर्यात्, विद्वान्, तथा, असक्त:, चिकीर्षु:, …
Swami Vandananada
M. A. Narayan Iyengar, born in 1915 in Bengaluru, was the grandson of Sri Narayana Iyengar a disciple of Holy Mother Sarada Devi who later took sannyasa and came to be known as Swami Srivasananda. …
BG 3.18 नैव तस्य कृतेनार्थो
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥18॥ न, एव, तस्य, कृतेन, अर्थ:, न, अकृतेन, इह, कश्चन,न, च, अस्य, सर्वभूतेषु, कश्चित्, अर्थव्यपाश्रय:॥ …
‘Look what a wonderful scene!’ – Sri Ramakrishna
During 1896, in Alambazar, Swami Akhandananda suffered from Malaria. He had the following vision: He saw the luminous form of baby Krishna in his room, and Krishna’s mother, Yashoda, appeared from …
Continue Reading about ‘Look what a wonderful scene!’ – Sri Ramakrishna →