प्रकाशाश्रयवद्वा, तेजस्त्वात् ॥ २८ ॥ prakāśāśrayavadvā, tejastvāt || 28 || prakāśa-āśrayavat—Like light and its substratum; vā—or; tejastvāt—on account of both being luminous. 28. Or like …
Blog
Brahma Sutra 3.2.27
उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ २७ ॥ ubhayavyapadeśāttvahikuṇḍalavat || 27 || ubhayavyapadeśāt—On account of both being taught; tu—but; ahikuṇḍalavat—like that between a serpent and its …
Brahma Sutra 3.2.26
अतोऽनन्तेन, तथा हि लिङ्गम् ॥ २६ ॥ ato’nantena, tathā hi liṅgam || 26 || ataḥ—Therefore; anantena—with the Infinite; tathā—thus; hi—for; liṅgam—(the scripture) …
Brahma Sutra 3.2.25
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मणि, अभ्यासात् ॥ २५ ॥ prakāśādivaccāvaiśeṣyaṃ prakāśaśca karmaṇi, abhyāsāt || 25 || prakāśādivat—Like light etc.; ca—and; avaiśeṣyaṃ—(there is) no …
Brahma Sutra 3.2.24
अपि च संराधने, प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ api ca saṃrādhane, pratyakṣānumānābhyām || 24 || api ca—And moreover; saṃrādhane—in perfect meditation (It is …
Brahma Sutra 3.2.23
तदव्यक्तम्, आह हि ॥ २३ ॥ tadavyaktam, āha hi || 23 || tat—That (Brahman); avyaktam—is not manifest; āha—(so the scripture) says; hi—for. 23. That (Brahman) is not manifest, …