ONCE Vyasadeva was about to cross the Jamuna. The gopis also were there. They wanted to go to the other side of the river to sell curd, milk, and cream. But there was no ferry at that time. They were …
Blog
Bhagavad Gita: Chapter 18, Verse 13
पञ्चैतानि महाबाहो कारणानि निबोध मे |साङ् ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् || 13|| pañchaitāni mahā-bāho kāraṇāni nibodha mesānkhye kṛitānte proktāni siddhaye …
Continue Reading about Bhagavad Gita: Chapter 18, Verse 13 →
Bhagavad Gita: Chapter 18, Verse 12
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मण: फलम् |भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् || 12|| aniṣhṭam iṣhṭaṁ miśhraṁ cha tri-vidhaṁ karmaṇaḥ phalambhavaty atyāgināṁ pretya na tu sannyāsināṁ …
Continue Reading about Bhagavad Gita: Chapter 18, Verse 12 →
Bhagavad Gita: Chapter 18, Verse 11
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषत: |यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते || 11|| na hi deha-bhṛitā śhakyaṁ tyaktuṁ karmāṇy aśheṣhataḥyas tu karma-phala-tyāgī sa tyāgīty …
Continue Reading about Bhagavad Gita: Chapter 18, Verse 11 →
Bhagavad Gita: Chapter 18, Verse 10
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते |त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशय: || 10|| na dveṣhṭy akuśhalaṁ karma kuśhale nānuṣhajjatetyāgī sattva-samāviṣhṭo medhāvī …
Continue Reading about Bhagavad Gita: Chapter 18, Verse 10 →
Bhagavad Gita: Chapter 18, Verse 9
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन |सङ्गं त्यक्त्वा फलं चैव स त्याग: सात्त्विको मत: || 9|| kāryam ity eva yat karma niyataṁ kriyate ‘rjunasaṅgaṁ tyaktvā phalaṁ chaiva sa tyāgaḥ sāttviko …