अन्यथा भेदानुपपत्तिरिति चेत्, न, उपदेशान्तरवत् ॥ ३६ ॥ anyathā bhedānupapattiriti cet, na, upadeśāntaravat || 36 || anyathā—Otherwise; bheda-anupapattiḥ—the repetition cannot be accounted …
Blog
Prashna Upanishad 4.6
स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वप्नान्नपश्यत्यथ यदैतस्मिञ्शरीर एतत्सुखं भवति ॥ ४.६॥ sa yadā tejasā’bhibhūto bhavati . atraiṣa devaḥ svapnānnapaśyatyatha yadaitasmiñśarīra etatsukhaṃ …
Brahma Sutra 3.4.6
तद्वतो विधानात् ॥ ६ ॥ tadvato vidhānāt || 6 || tadvataḥ—For such (as know the purport of the Vedas); vidhānāt—because (the scriptures) enjoin (work). 6. Because (the scriptures) enjoin …
Prashna Upanishad 4.5
अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टंदृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोतिदेशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टंचादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं …
Brahma Sutra 3.3.35
अन्तरा भूतग्रामवत्स्वात्मनः ॥ ३५ ॥ antarā bhūtagrāmavatsvātmanaḥ || 35 || antarā—As being innermost of all; bhūtagrāmavat—as in the case of the elements; svātmanaḥ—(teaching) of the same …
Prashna Upanishad 4.4
यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो हवाव यजमानः । इष्टफलमेवोदानः । स एनं यजमानमहरहर्ब्रह्मगमयति ॥ ४.४॥ yaducchvāsaniḥśvāsāvetāvāhutī samaṃ nayatīti sa samānaḥ . mano havāva …