तं होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ६.७.५ ॥ taṃ hovāca yathā somya mahato'bhyāhitasyaikamaṅgāraṃ khadyotamātraṃ …
Blog
Three Friends and the Tiger
ONCE, three friends were going through a forest, when a tiger suddenly appeared before them. "Brothers," one of them exclaimed, "we are lost!" "Why should you say that?" said the second friend, "Why …
Chandogya Upanishad 1.7.4
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढंसाम तस्मादृच्यध्यूढंसाम गीयते । अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्साम ॥ १.७.४ ॥ atha …
Chandogya Upanishad 4.7.4
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिँल्लोके भवति ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४.७.४ ॥॥ इति …
Chandogya Upanishad 6.7.4
स हशाथ हैनमुपससाद तं ह यत्किंच पप्रच्छ सर्वंह प्रतिपेदे ॥ ६.७.४ ॥ sa haśātha hainamupasasāda taṃ ha yatkiṃca papraccha sarvaṃha pratipede || 6.7.4 || 4. Śvetaketu ate something and then went to …
Swami Turiyananda
Early Life Each disciple of Sri Ramakrishna was great in his own way. Each had superb qualities which dazzled those who witnessed them. Swami Turiyananda was a blazing fire of renunciation. To be …