समाहारात् ॥ ६३ ॥ samāhārāt || 63 || 63. On account of the rectification. A further reason is given by the opponent. “Now verily that which is Udgitha is ‘Om’, and that which is ‘Om’ is …
Blog
Prashna Upanishad 5.2
एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः ।तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ ५.२॥ etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkāraḥ .tasmādvidvānetenaivāyatanenaikataramanveti .. …
Brahma Sutra 3.3.62
शिष्टेश्च ॥ ६२ ॥ śiṣṭeśca || 62 || śiṣṭeḥ—From the injunction of the Sruti; ca—and. 62. And from the injunction of the Sruti. Even as the members are scattered in the different Vedas, so …
Prashna Upanishad 5.1
अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वावस तेन लोकं जयतीति । तस्मै स होवाच ॥ ५.१॥ atha hainaṃ śaibyaḥ satyakāmaḥ papraccha . sa yo ha …
Brahma Sutra 3.3.61
अङ्गेषु यथाश्रयभावः ॥ ६१ ॥ aṅgeṣu yathāśrayabhāvaḥ || 61 || aṅgeṣu—With regard (to meditations) connected with members (of sacrificial acts); yathā-śraya-bhāvaḥ—it is as with (the members) with …
Brahma Sutra 3.3.60
काम्यास्तु यथाकामं समुच्चीयेरन्न वा, पूर्वहेत्वभावात् ॥ ६० ॥ kāmyāstu yathākāmaṃ samuccīyeranna vā, pūrvahetvabhāvāt || 60 || kāmyāḥ—Vidyas for particular desires; tu—but; yathākāmaṃ—according …