पुरुषार्थोऽतः, शब्दादिति बादरायणः ॥ १ ॥ puruṣārtho'taḥ, śabdāditi bādarāyaṇaḥ || 1 || puruṣārthaḥ—Purpose of man; ataḥ—from this; śabdāt—from the scriptures; iti—thus …
Blog
Srimad Bhagavatam: Canto/Skandha 5
5.6.2 Sri Suka said: What you say is true in a way. But though the mind has been controlled, it cannot be trusted too much. The best of Yogis do not do so, knowing its fickleness and …
Bhagavad Gita: 18 Chapters, 700 Verses
Chapter 1: Arjuna Viṣhāda Yoga Important Points of the Discourse Verses 1 to 47 Chapter 2: Sankhya Yoga Important Points of the Discourse: Verses 1 to 72 Chapter 3: Karma …
Continue Reading about Bhagavad Gita: 18 Chapters, 700 Verses →
Prashna Upanishad 6.7
तान् होवाचैतावदेवाहमेतत् परं ब्रह्म वेद । नातःपरमस्तीति ॥ ६.७॥ tān hovācaitāvadevāhametat paraṃ brahma veda . nātaḥparamastīti .. 6.7.. Pippalada said to them: Thus far, indeed, I know the …
Prashna Upanishad 5.7
ऋग्भिरेतं यजुर्भिरन्तरिक्षंसामभिर्यत् तत् कवयो वेदयन्ते ।तमोङ्कारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ५.७॥इति प्रश्नोपनिषदि पञ्चमः प्रश्नः ॥ ṛgbhiretaṃ …
Prashna Upanishad 5.6
तिस्रो मात्रा मृत्युमत्यः प्रयुक्ताअन्योन्यसक्ताः अनविप्रयुक्ताः ।क्रियासु बाह्याभ्यन्तरमध्यमासुसम्यक् प्रयुक्तासु न कम्पते ज्ञः ॥ ५.६॥ tisro mātrā mṛtyumatyaḥ prayuktāanyonyasaktāḥ anaviprayuktāḥ …