अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिदं स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः स मा ज्यैष्ठ्यं श्रैष्ठ्यं राज्यमाधिपत्यं गमयत्वहमेवेदं सर्वमसानीति ॥ ५.२.६ ॥ atha pratisṛpyāñjalau …
Blog
Brahma Sutra 1.2.6
स्मृतेश्च ॥ ६ ॥ smṛteśca || 6 || smṛteḥ—From the Smriti; ca—also. 6. From the Smriti also (we learn that the individual soul is different from the one referred to in the text under …
February 6: Practice Japa and Meditation
Japa and meditation are the food of the mind, and their practice is most essential. Even if you don’t relish it in the beginning, you must practice regularly. Even through mere practice, you can gain …
Continue Reading about February 6: Practice Japa and Meditation →
Chandogya Upanishad 8.2.5
अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ८.२.५ ॥ atha yadi sakhilokakāmo bhavati saṃkalpādevāsya sakhāyaḥ samuttiṣṭhanti tena sakhilokena sampanno …
Katha Upanishad 1.2.5
Course of the Ignorant अविद्यायामन्तरे वर्तमानाःस्वयं धीराः पण्डितंमन्यमानाः ।दन्द्रम्यमाणाः परियन्ति मूढाअन्धेनैव नीयमाना यथान्धाः ॥ ५॥ avidyāyāmantare vartamānāḥsvayaṃ dhīrāḥ …
Chandogya Upanishad 5.2.5
वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य …