योनिश्च हि गीयते ॥ २७ ॥ yoniśca hi gīyate || 27 || yoniḥ—Origin; ca—and; hi—because; gīyate—is called. 27. And because (Brahman) is called the origin. “That which the wise …
Blog
April 26: You Are Protected by God
One should not think oneself worthless. Know that you are protected by God and that he is your very own – only then will you make progress. (p.46, Spiritual Treasures, Letter of Swami Turiyananda …
Bhagavad Gita: Chapter 4, Verse 26
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति |शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति || 26|| śhrotrādīnīndriyāṇyanye sanyamāgniṣhu juhvatiśhabdādīn viṣhayānanya indriyāgniṣhu …
Bhagavad Gita: Chapter 4, Verse 25
दैवमेवापरे यज्ञं योगिन: पर्युपासते |ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति || 25|| daivam evāpare yajñaṁ yoginaḥ paryupāsatebrahmāgnāvapare yajñaṁ yajñenaivopajuhvati daivam—the celestial …
Bhagavad Gita: Chapter 4, Verse 24 – Brahmarpanam Brahma Havir
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् |ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || 24|| brahmārpaṇaṁ brahma havir brahmāgnau brahmaṇā hutambrahmaiva tena gantavyaṁ …
Continue Reading about Bhagavad Gita: Chapter 4, Verse 24 – Brahmarpanam Brahma Havir →
Bhagavad Gita: Chapter 4, Verse 23
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतस: |यज्ञायाचरत: कर्म समग्रं प्रविलीयते || 23|| gata-saṅgasya muktasya jñānāvasthita-chetasaḥyajñāyācharataḥ karma samagraṁ pravilīyate gata-saṅgasya—free from …