स होवाच गार्ग्यः, य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति; स होवाचाजातशत्रुः, मा मैतस्मिन्संवदिष्ठाः, रोचिष्णुरिति वा अहमेतमुपास इति; स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवति, …
Blog
Brihadaranyaka Upanishad 2.1.7
स होवाच गार्ग्यः, य एवायमग्नौ पुरुष एतमेवाहम् ब्रह्मोपास इति; स होवाचाजातशत्रुः, मा मैतस्मिन्संवदिष्ठाः, विषासहिरिति वा अहमेतमुपास इति; स य एतमेवमुपास्ते विषासहिर्ह भवति, विषासहिर्हास्य प्रजा भवति ॥ ७ …
Brihadaranyaka Upanishad 1.1.2
अहर्वा अश्वम् पुरस्तान्महिमान्वजायत, तस्य पूर्वे समुद्रे योनिः; रात्रिरेनम्पश्चान्महिमान्वजायत, तस्यापरे समुद्रे योनिः; रेतौ वा अश्वम् महिमानावभितःसम्बभूवतुः । हयो भूत्वा देवानवहत्, वाजी गन्धर्वान्, …
Brihadaranyaka Upanishad 1.1.1
Om. Salutation to Brahman (Hiraṇyagarbha) and the other sages forming the line of teachers who have handed down the knowledge of Brahman. Salutation to our own teacher. With the words, ‘The head of …
Vision of Jesus Christ
Shambhu had a catholic view of religion. He used to read the Bible to Sri Ramakrishna, and in this way the Master learned about Christ and Christianity. Although the Master did not care for the …
“Girish, I Am Hungry”
One morning Girish went to Balaram Basu’s house and found Balaram cleaning rice. Balaram was a rich landlord and had many servants, but nevertheless he was doing this menial work himself. Girish was …