अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥26॥ atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtamtathāpi tvaṃ mahābāho naivaṃ śocitumarhasi atha = if, …
Bhagavad Gita 2.20 – Na Jāyate Mriyate
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः ।अजो नित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे ॥20॥ na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥajo nityaḥ śāśvato’yaṃ …
Continue Reading about Bhagavad Gita 2.20 – Na Jāyate Mriyate →
Bhagavad Gita 2.11 – Aśhochyān-anvaśhochas-tvam
श्रीभगवानुवाच ।अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ २-११॥ śrībhagavānuvācaaśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣasegatāsūnagatāsūṃśca nānuśocanti …
Continue Reading about Bhagavad Gita 2.11 – Aśhochyān-anvaśhochas-tvam →
Bhagavad Gita 2.5 – Gurūnahatvā Hi
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।हत्वार्थकामांस्तु गुरूनिहैवभुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ २-५॥ gurūnahatvā hi mahānubhāvānśreyo bhoktuṃ bhaikṣyamapīha …
Bhagavad Gita 2.4 – Kathaṁ Bhīṣhmam
अर्जुन उवाच ।कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ 2.4॥ arjuna uvācakathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdanaiṣubhiḥ pratiyotsyāmi …
Continue Reading about Bhagavad Gita 2.4 – Kathaṁ Bhīṣhmam →
Bhagavad Gita 2.1 – Tam Tatha Kripaya
सञ्जय उवाच ।तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥ sañjaya uvācataṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇamviṣīdantamidaṃ vākyamuvāca …
Continue Reading about Bhagavad Gita 2.1 – Tam Tatha Kripaya →