अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥26॥ अथ, च, एनम्, नित्यजातम्, नित्यम्, वा, मन्यसे, मृतम्,तथापि, त्वम्, महाबाहो, न, एवम्, शोचितुम्, अर्हसि॥ …
BG 2.20 न जायते म्रियते वा कदाचिन्
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः ।अजो नित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे ॥20॥ न, जायते, म्रियते, वा, कदाचित्, न, अयम्, भूत्वा, भविता, वा, न, भूय:, अज:, नित्य:, …
BG 2.11 अशोच्यानन्वशोचस्त्वं
श्रीभगवानुवाच ।अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ २-११॥ अशोच्यान्, अन्वशोच:, त्वम्, प्रज्ञावादान्, च भाषसे,गतासून्, अगतासून्, च, न, अनुशोचन्ति, …
BG 2.5 गुरूनहत्वा हि महानुभावान्
गुरूनहत्वा हि महानुभावान्श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।हत्वार्थकामांस्तु गुरूनिहैवभुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ २-५॥ गुरून्, अहत्वा, हि, महानुभावान्, श्रेय:, भोक्तुम्, भैक्ष्यम्, अपि, इह, …
BG 2.4 कथं भीष्ममहं सङ्ख्ये
अर्जुन उवाच ।कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ 2.4॥ कथम्, भीष्मम्, अहम्, सङ्ख्ये, द्रोणम्, च, मधुसूदन,इषुभि:, प्रति, योत्स्यामि, पूजार्हौ, अरिसूदन॥ …
BG 2.1 तं तथा कृपयाविष्टम्
सञ्जय उवाच ।तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ २-१॥ तम्, तथा, कृपया, आविष्टम्, अश्रुपूर्णाकुलेक्षणम्,विषीदन्तम्, इदम्, वाक्यम्, उवाच, मधुसूदन:॥ …