अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥18॥ अन्तवन्त:, इमे, देहा:, नित्यस्य, उक्ता:, शरीरिण:,अनाशिन:, अप्रमेयस्य, तस्मात्, युध्यस्व, भारत॥ …
BG 2.6 न चैतद्विद्मः कतरन्नो गरीयो
न चैतद्विद्मः कतरन्नो गरीयोयद्वा जयेम यदि वा नो जयेयुः ।यानेव हत्वा न जिजीविषाम-स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ २-६॥ न, च, एतत्, विद्म:, कतरत्, न:, गरीय:, यत्, वा, जयेम, यदि, वा, न:, …
BG 2.60 यततो ह्यपि कौन्तेय
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥60॥ यतत:, हि, अपि, कौन्तेय, पुरुषस्य, विपश्चित:,इन्द्रियाणि, प्रमाथीनि, हरन्ति, प्रसभम्, मन:॥ ६०॥ कौन्तेय = …
Tribes by Seth Godin Summary
Tribes: We Need You to Lead Us by Seth Godin is a book about the power of communities and how to build them. Godin argues that we are all naturally drawn to tribes, and that these tribes can be a …
BG 2.57 य: सर्वत्रानभिस्नेह:
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥57॥ य:, सर्वत्र,अनभिस्नेह:, तत्, तत्,प्राप्य, शुभाशुभम्,न, अभिनन्दति, न, द्वेष्टि, तस्य, प्रज्ञा, …