अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥29॥ अपाने,जुह्वति, प्राणम्, प्राणे, अपानम्, तथा, अपरे,प्राणापानगती, रुद्ध्वा, प्राणायामपरायणा:॥ …
Bhagavad Gita 17.8
Hindi Commentary By Swami Ramsukhdas ।।17.8।। व्याख्या -- आयुः -- जिन आहारोंके करनेसे मनुष्यकी आयु बढ़ती है सत्त्वम् -- सत्त्वगुण बढ़ता है बलम् …
BG 4.31 यज्ञशिष्टामृतभुजो यान्ति
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥31॥ यज्ञशिष्टामृतभुज:, यान्ति, ब्रह्म, सनातनम्,न, अयम्, लोक:, अस्ति, अयज्ञस्य, कुत:, अन्य:, कुरुसत्तम॥ …
BG 4.26 श्रोत्रादीनीन्द्रियाण्यन्ये
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥26॥ श्रोत्रादीनि, इन्द्रियाणि, अन्ये, संयमाग्निषु, जुह्वति,शब्दादीन्, विषयान्, अन्ये, इन्द्रियाग्निषु, …
Continue Reading about BG 4.26 श्रोत्रादीनीन्द्रियाण्यन्ये →
Bhagavad Gita 17.7
Hindi Commentary By Swami Ramsukhdas ।।17.7।। व्याख्या -- आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः -- चौथे श्लोकमें भगवान्ने अर्जुनके प्रश्नके अनुसार मनुष्योंकी निष्ठाकी …
Bhagavad Gita 17.6
Hindi Commentary By Swami Ramsukhdas ।।17.6।। व्याख्या -- अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः -- शास्त्रमें जिसका विधान नहीं है? प्रत्युत निषेध है? ऐसे घोर तपको …