श्रीरामकृष्णदेव के उपदेशों में सात्त्विक, राजसिक और तामसिक कर्मों के सम्बन्ध में अनेक बातें हैं। एक स्थान में उन्होंने कहा है – … “सत्त्व गुण (भक्ति, विवेक, वैराग्य, दया आदि) न होने से ईश्वर नहीं …
Bhagavad Gita 5.5 – Yatsāṅkhyaiḥ Prāpyate
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥5॥ yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyateekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa …
Continue Reading about Bhagavad Gita 5.5 – Yatsāṅkhyaiḥ Prāpyate →
Bhagavad Gita 5.3 – Jñeyaḥ Sa
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥3॥ jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣatinirdvandvo hi mahābāho sukhaṃ …
Bhagavad Gita 18.23
Hindi Commentary By Swami Ramsukhdas ।।18.23।। व्याख्या -- नियतं सङ्गरहितम् ৷৷. सात्त्विकमुच्यते -- जिस व्यक्तिके लिये वर्ण और आश्रमके अनुसार जिस परिस्थितिमें और जिस समय …
Bhagavad Gita 18.22
Hindi Commentary By Swami Ramsukhdas ।।18.22।। व्याख्या -- यत्तु (टिप्पणी प0 904.2) कृत्स्नवदेकस्मिन्कार्ये सक्तम् -- तामस मनुष्य एक ही शरीरमें सम्पूर्णकी …
Bhagavad Gita 18.21
Hindi Commentary By Swami Ramsukhdas ।।18.21।। व्याख्या -- पृथक्त्वेन तु (टिप्पणी प0 904.1) यज्ज्ञानं नानाभावान् पृथग्विधान् -- राजस ज्ञानमें राग की मुख्यता होती है …