तस्मान्न जायते चित्तं चित्तदृश्यं न जायते ।तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ २८ ॥ tasmānna jāyate cittaṃ cittadṛśyaṃ na jāyate |tasya paśyanti ye jātiṃ khe vai paśyanti te padam || 28 …
The Jnani and The Siddha – Ramana Maharshi
One day, while speaking about hatha yoga and related subjects, Sri Bhagavan narrated the following story from Prabhulingalila, a well-known Tamil work by the Sage Sivaprakasa Swamigal. PRABHULINGA, …
Continue Reading about The Jnani and The Siddha – Ramana Maharshi →
Mandukya Karika 4.27
निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु ।अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ २७ ॥ nimittaṃ na sadā cittaṃ saṃspṛśatyadhvasu triṣu |animitto viparyāsaḥ kathaṃ tasya bhaviṣyati || 27 …
Mandukya Karika 4.26
चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च ।अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ २६ ॥ cittaṃ na saṃspṛśatyarthaṃ nārthābhāsaṃ tathaiva ca |abhūto hi yataścārtho nārthābhāsastataḥ pṛthak || 26 …
Mandukya Karika 4.25
प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् ।निमित्तस्यानिमित्तत्वम् इष्यते भूतदर्शनात् ॥ २५ ॥ prajñapteḥ sanimittatvamiṣyate yuktidarśanāt |nimittasyānimittatvam iṣyate bhūtadarśanāt || 25 …
Mandukya Karika 4.24
प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्वयनाशतः ।संक्लेशस्योपलब्धेश्च परतन्त्रास्तिता मता ॥ २४ ॥ prajñapteḥ sanimittatvamanyathā dvayanāśataḥ |saṃkleśasyopalabdheśca paratantrāstitā matā || 24 …