अप एवेदमग्र आसुः, ता आपः सत्यमसृजन्त, सत्यं ब्रह्म, ब्रह्म प्रजापतिम्, प्रजापतिर्देवान्; ते देवाः सत्यमेवोपासते; तदेतत्त्र्यक्शरम्—सत्यमिति; स इत्येकमक्शरम्, तीत्येकमक्शरम्, यमित्येकमक्शरं; …
Swami Maheshwarananda (Vaikuntha Maharaj)
Mantradiksha from Holy Mother, pre-monastic name Vaikunthanath Mitra. Second son of Dr. Natabar Mitra, hailed from Bankura district. Distinguished surgeon, passed from Campbell. Joined the Order at …
Continue Reading about Swami Maheshwarananda (Vaikuntha Maharaj) →
Mandukya Karika 4.100
दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम् ।बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम् ॥ १०० ॥ durdarśamatigambhīramajaṃ sāmyaṃ viśāradam |buddhvā padamanānātvaṃ namaskurmo yathābalam || 100 …
Mandukya Karika 4.99
क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तापि (यि) नः ।सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धेन भाषितम् ॥ ९९ ॥ kramate na hi buddhasya jñānaṃ dharmeṣu tāpi (yi) naḥ |sarve dharmāstathā jñānaṃ naitadbuddhena …
Mandukya Karika 4.98
अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः ।आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति नायकाः ॥ ९८ ॥ alabdhāvaraṇāḥ sarve dharmāḥ prakṛtinirmalāḥ |ādau buddhāstathā muktā budhyanta iti nāyakāḥ || 98 …
Mandukya Karika 4.97
अणुमात्रेऽपि वैधर्म्ये जायमानेऽविपश्चितः |असंगता सदा नास्ति किमुताऽऽवरणच्युतिः ॥ ९७ ॥ aṇumātre'pi vaidharmye jāyamāne'vipaścitaḥ |asaṃgatā sadā nāsti kimutā''varaṇacyutiḥ || 97 || 97. The …