यजुः; प्राणो वै यजुः, प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते; युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय, यजुषः सायुज्यं सलोकतां जयति, य एवं वेद ॥ २ ॥ yajuḥ; prāṇo vai yajuḥ, prāṇe hīmāni sarvāṇi …
Chandogya Upanishad 3.1.2
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ ३.१.२ ॥ tasya ye prāñco raśmayastā evāsya prācyo madhunāḍyaḥ | ṛca eva madhukṛta …
Secrets of Swami Saradananda’s Great Success
The secrets of Saradananda’s great success in his active life were his humility and his respect for the human dignity of others. In 1918 Umananda wrote from Vrindaban to tell Saradananda that he was …
Continue Reading about Secrets of Swami Saradananda’s Great Success →
Dhammapada 1 – Suffering Follows The Evil-Doer
Pali text, illustration and English translation of Dhammapada verse 1: manopubbaṅgamā dhammā manoseṭṭā manomayā |manasā ce paduṭṭhena bhāsati vā karoti vā |tato naṃ dukkhamanveti …
Continue Reading about Dhammapada 1 – Suffering Follows The Evil-Doer →
Brihadaranyaka Upanishad 5.13.1
उक्थम्; प्राणो वा उक्थम्, प्राणो हीदं सर्वमुत्थापयति; उद्धास्माधस्मादुक्थविद्वीरस्तिष्ठति, उक्थस्य सायुज्यं सलोकतां जयति, य एवं वेद ॥ १ ॥ uktham; prāṇo vā uktham, prāṇo hīdaṃ sarvamutthāpayati; …
Chandogya Upanishad 3.1.1
॥ तृतीयोऽध्यायः ॥असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३.१.१ ॥ || tṛtīyo'dhyāyaḥ ||asau vā ādityo devamadhu tasya dyaureva tiraścīnavaṃśo'ntarikṣamapūpo …