तस्मै स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वाएतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवंह वै तत् सर्वं परे देवे मनस्येकीभवति तेन तर्ह्येष पुरुषो नशृणोति न पश्यति न …
Prashna Upanishad 4.1
अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषेकानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान् पश्यतिकस्यैतत् सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ ४.१॥ atha hainaṃ …
Brahma Sutra 3.3.31
अनियमः सर्वासाम्, अविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥ aniyamaḥ sarvāsām, avirodhaḥ śabdānumānābhyām || 31 || aniyamaḥ—(There is) no restriction; sarvāsām—(Devayana applies equally) to all …
Brahma Sutra 3.3.30
उपपन्नः, तल्लक्षणार्थोपलब्धेः, लोकवत् ॥ ३० ॥ upapannaḥ, tallakṣaṇārthopalabdheḥ, lokavat || 30 || upapannaḥ—Is reasonable; tat-lakṣaṇārtha-upalabdheḥ—for the characteristics which render …
Brahma Sutra 3.3.29
गतेरर्थवत्त्वमुभयथा, अन्यथा हि विरोधः ॥ २९ ॥ gaterarthavattvamubhayathā, anyathā hi virodhaḥ || 29 || gateḥ—Of the soul’s journey (after death) along the path of the …
Brahma Sutra 3.3.28
छन्दतः, उभयाविरोधात् ॥ २८ ॥ chandataḥ, ubhayāvirodhāt || 28 || chandataḥ—According to his liking; ubhaya-avirodhāt—on account of there being harmony between the two. 28. (The …