I have come to this conclusion that there is only one country in the world which understands religion -- it is India; that with all their faults the Hindus are head and shoulders above all other …
Chandogya Upanishad 5.9.1
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥ ५.९.१ ॥ iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti sa ulbāvṛto garbho daśa vā …
Chandogya Upanishad 2.9.1
अथ खल्वमुमादित्यंसप्तविधं सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ २.९.१ ॥ atha khalvamumādityaṃsaptavidhaṃ sāmopāsīta sarvadā samastena sāma māṃ prati māṃ pratīti …
Chandogya Upanishad 8.9.2
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते …
Chandogya Upanishad 8.9.1
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव …
Swami Shiveshananda
S wami Shiveshananda (1894 -1975), was well-known as Dwaraka Maharaj. He joined the order at Belur Math in 1925 and received his mantra-diksha from Swami Shivanandaji and later also his sannya-diksha …