One can know it (whether one is progressing towards God or not) oneself. Others also can know it. All his passions, lust, anger, and greed will wane, his attachment for the objects of the senses will …
Kena Upanishad 4.9
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गेलोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥॥ इति केनोपनिषदि चतुर्थः खण्डः ॥ yo vā etāmevaṃ vedāpahatya pāpmānamanante svargeloke jyeye pratitiṣṭhati …
Chandogya Upanishad 5.10.8
अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयंस्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ५.१०.८ ॥ athaitayoḥ pathorna …
October 8:
Persevere on, my brave lads. We have only just begun. Never despond! Never say enough! (p.119, C.W Vol.5, Swamiji’s letter to Alasinga from London probably on Oct,1896) …
Kena Upanishad 4.8
तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानिसत्यमायतनम् ॥ ८॥ tasai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgānisatyamāyatanam .. 8.. Austerities, self-restraint and sacrificial rites are Its …
Chandogya Upanishad 5.10.7
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ …