निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः ।अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ १० ॥ nivṛtteḥ sarvaduḥkhānāmīśānaḥ prabhuravyayaḥ |advaitaḥ sarvabhāvānāṃ devasturyo vibhuḥ smṛtaḥ || 10 …
Brihadaranyaka Upanishad 2.1.10
स होवाच गार्ग्यः; य एवायं यन्तं पश्चात्शब्दोऽनूदेत्येतमेवाहं ब्रह्मोपास इति; स होवाचाजातशत्रुः, मा मैतस्मिन्संवदिष्ठाः, असुरिति वा अहमेतमुपास इति; स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति, नैनं …
Mandukya Karika 1.9
भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।देवस्यैष स्वाभावोऽयमाप्तकामस्य का स्पृहा ॥ ९ ॥ bhogārthaṃ sṛṣṭirityanye krīḍārthamiti cāpare |devasyaiṣa svābhāvo'yamāptakāmasya kā spṛhā || 9 …
“Face The Brutes”
There is a saying, “The monk is pure who goes, and the river is pure that flows.” In 1888 Vivekananda left the monastery to live as a penniless wandering monk. He carried a staff, a water pot, and his …
“Giving You My All”
One day Sri Ramakrishna was resting on his bed while Baburam (later Swami Premananda) fanned him. Narendra sat smoking with Hazra on the eastern porch of the Master’s room. Hazra said to Narendra: …
Mandukya Karika 1.8
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ८ ॥ icchāmātraṃ prabhoḥ sṛṣṭiriti sṛṣṭau viniścitāḥ |kālātprasūtiṃ bhūtānāṃ manyante kālacintakāḥ || …