अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः ।विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ १५ ॥ anyathā gṛhṇataḥ svapno nidrā tattvamajānataḥ |viparyāse tayoḥ kṣīṇe turīyaṃ padamaśnute || 15 || 15. …
Brihadaranyaka Upanishad 2.1.15
स होवाचाजातशत्रुः, प्रतिलोमं चैतद्यद्ब्राह्मनः क्षत्रियमुपेयात्, ब्रह्म मे वक्ष्यतीति, व्येव त्वा ज्ञपयिष्यामीति; तं पानावादयोत्तस्थौ, तौ ह पुरुषं सुप्तमाजग्मतुः, तमेतैर्नामभिरामन्त्रयांचक्रे, बृहन् …
Mandukya Karika 1.14
स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ १४ ॥ svapnanidrāyutāvādyau prājñastvasvapnanidrayā |na nidrāṃ naiva ca svapnaṃ turye paśyanti …
Pill of Opium
On his fourth visit, M. found Sri Ramakrishna in his room surrounded by a group of young men. As soon as M. came in the room, the Master laughed and said to them: “There! He has come again.” Then he …
Merit of Building a Thousand Temples
Niranjanananda’s character was a mixture of tenderness and sternness. He was an unattached monk and his love for truth was uncompromising. Once a rich man of Calcutta built a Shiva temple in Varanasi, …
Continue Reading about Merit of Building a Thousand Temples →
Brihadaranyaka Upanishad 2.1.14
स होवाचाजातशत्रुः, एतावन्नु इति; एतावद्धीति; नैतावता विदितं भवतिति; स होवाच गार्ग्यः, उप त्वा यानीति ॥ १४ ॥ sa hovācājātaśatruḥ, etāvannu iti; etāvaddhīti; naitāvatā viditaṃ bhavatiti; sa hovāca …