The section on Maitreyī was commenced in order to indicate that means of immortality which is wholly independent of rites. It is the knowledge of the Self, with the renunciation of everything as part …
Brihadaranyaka Upanishad 2.4.14
यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति, तदितर इतरं पश्यति, तदितर इतरम् श्र्णोति, तदितर इतरमभिवदति, तदितर इतरम् मनुते, तदितर इतरं विजानाति; यत्र वा अस्य सर्वमात्माइवाभूत्तत्केन कं जिघ्रेत्, तत्केन कं …
Brihadaranyaka Upanishad 2.4.13
स होवाच मैत्रेयी, अत्रैव मा भगवानमूमुहत्, न प्रेत्य संज्णास्तीति; स होवाच न व अरे'हम् मोहं ब्रवीमि, अलं वा अरे इदं विज्ञानाय ॥ १३ ॥ sa hovāca maitreyī, atraiva mā bhagavānamūmuhat, na pretya …
Brihadaranyaka Upanishad 2.4.12
स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत, न हास्योद्ग्रहणायेव स्यात्, यतो यतस्त्वाददीत लवणमेव, एवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव | एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न …
Master’s Will
Manomohon sincerely tried to follow the teachings of Sri Ramakrishna. He used to cry to God profusely, but still he did not have a vision of God, nor did he receive peace of mind. Hearing of his …
Brihadaranyaka Upanishad 2.4.11
स यथा सर्वासामपां समुद्र एकायनम्, एवं सर्वेषां स्पर्शानां त्वगेकायनम्, एवं सर्वेषां गन्धानां नासिके एकायनम्, एवं सर्वेषां रसानां जिह्वैकायनम्, एवं सर्वेषां रूपाणां चक्षुरेकायनम्, एवं सर्वेषां शब्दानां …