ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसा: |जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसा: || 18|| ūrdhvaṁ gachchhanti sattva-sthā madhye tiṣhṭhanti rājasāḥjaghanya-guṇa-vṛitti-sthā adho …
Continue Reading about Bhagavad Gita: Chapter 14, Verse 18 →
Voice of Vivekananda
By VivekaVani
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसा: |जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसा: || 18|| ūrdhvaṁ gachchhanti sattva-sthā madhye tiṣhṭhanti rājasāḥjaghanya-guṇa-vṛitti-sthā adho …
Continue Reading about Bhagavad Gita: Chapter 14, Verse 18 →
By VivekaVani
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च |प्रमादमोहौ तमसो भवतोऽज्ञानमेव च || 17|| sattvāt sañjāyate jñānaṁ rajaso lobha eva chapramāda-mohau tamaso bhavato ’jñānam eva cha sattvāt—from the mode …
Continue Reading about Bhagavad Gita: Chapter 14, Verse 17 →
By VivekaVani
कर्मण: सुकृतस्याहु: सात्त्विकं निर्मलं फलम् |रजसस्तु फलं दु:खमज्ञानं तमस: फलम् || 16|| karmaṇaḥ sukṛitasyāhuḥ sāttvikaṁ nirmalaṁ phalamrajasas tu phalaṁ duḥkham ajñānaṁ tamasaḥ …
Continue Reading about Bhagavad Gita: Chapter 14, Verse 16 →
By VivekaVani
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते |तथा प्रलीनस्तमसि मूढयोनिषु जायते || 15|| rajasi pralayaṁ gatvā karma-saṅgiṣhu jāyatetathā pralīnas tamasi mūḍha-yoniṣhu jāyate rajasi—in the mode of …
Continue Reading about Bhagavad Gita: Chapter 14, Verse 15 →
By VivekaVani
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् |तदोत्तमविदां लोकानमलान्प्रतिपद्यते || 14|| yadā sattve pravṛiddhe tu pralayaṁ yāti deha-bhṛittadottama-vidāṁ lokān amalān pratipadyate yadā—when; …
Continue Reading about Bhagavad Gita: Chapter 14, Verse 14 →
By VivekaVani
अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपस्स इति पृथिवीमेव भगवो राजन्निति होवाचैष वै प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥ ५.१७.१ ॥ atha …