Quiet: The Power of Introverts in a World That Can't Stop Talking is a book by Susan Cain that was published in 2012. The book argues that introverts are often misunderstood and undervalued in a …
Blog
Brihadaranyaka Upanishad 3.8.11
तद्वा एतदक्शरं गार्ग्यदृष्टं द्रष्टृ, अश्रुतं श्रोत्तृ, अमतं मन्तृ, अविज्ञातं विज्ञातृ; नान्यदतोऽस्ति द्रष्टृ, नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृ; एतस्मिन्नु खल्वक्शरे …
Are You and The Master Different?
Sri Ramakrishna made Vivekananda the leader of his disciples. It is really astounding how they obeyed and respected him. One day in Belur, Sharat Chandra Chakrabarty had a dream that he was …
Brihadaranyaka Upanishad 3.8.10
यो वा एतदक्शरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि, अन्तवदेवास्य तद्भवति; यो वा एतदक्शरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः; अथ य एतदक्शरं गार्गि …
Unselfish and Unconditional Love
Niranjan’s feet moved towards Calcutta but his mind remained in Dakshineswar. Even at home Ramakrishna occupied all of his thoughts: He felt that the Master himself had possessed him, replacing the …
Brihadaranyaka Upanishad 3.8.9
एतस्य वा अक्शरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, एतस्य वा अक्शरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः, एतस्य वा अक्शरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा …