तम एव यस्यायतनम्, हृदयं लोकः, मनोज्योतिः, यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ; य एवायं छायामयः पुरुषः स एषः, …
Blog
Vision of Krishna
One day in Dwaraka, while Gauri-Ma was repeating her mantra in front of the Krishna temple, she had a vision of Krishna in the form of a boy. A vision is only temporary, however, and instead of …
Brihadaranyaka Upanishad 3.9.13
आकाश एव यस्यायतनम्, श्रोत्रं लोकः, मनोज्योतिः, यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ; य एवायं श्रौत्रः …
Brihadaranyaka Upanishad 3.9.12
रूपाण्येव यस्यायतनम्, चक्शुर्लोकः, मनोज्योतिः, यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ; य एवासावादित्ये पुरुषः स …
Steve Jobs by Walter Isaacson Summary
Steve Jobs is a 2011 authorized biography of Apple co-founder Steve Jobs by Walter Isaacson. The book was published by Simon & Schuster and was a New York Times bestseller. The book is based on …
Continue Reading about Steve Jobs by Walter Isaacson Summary →
Brihadaranyaka Upanishad 3.9.11
काम एव यस्यायतनम्, हृदयं लोकः, मनोज्योतिः, यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ; य एवायं काममयः पुरुषः स एषः, …