फलादुत्पद्यमानस्सन्न ते हेतुः प्रसिध्यति ।अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति ॥ १७ ॥ phalādutpadyamānassanna te hetuḥ prasidhyati |aprasiddhaḥ kathaṃ hetuḥ phalamutpādayiṣyati || 17 …
Blog
Mandukya Karika 4.16
संभवे हेतुफलयोरेषितव्यः क्रमस्त्वया ।युगपत्संभवे यस्मादसंबन्धो विषाणवत् ॥ १६ ॥ saṃbhave hetuphalayoreṣitavyaḥ kramastvayā |yugapatsaṃbhave yasmādasaṃbandho viṣāṇavat || 16 || 16. In case …
Mandukya Karika 4.15
हेतोरादिः फलं येषामादिर्हेतुः फलस्य च ।तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा ॥ १५ hetorādiḥ phalaṃ yeṣāmādirhetuḥ phalasya ca |tathā janma bhavetteṣāṃ putrājjanma pituryathā || 15 …
“I Shall Marry That Person Who Never Dies.”
Sometime after Gauri-ma’s initiation, a nun from Vrindaban was a guest in her home. This nun had a Damodar Shila, a stone image of Vishnu, which she worshipped daily. When departing, the nun gave her …
Continue Reading about “I Shall Marry That Person Who Never Dies.” →
Mandukya Karika 4.14
हेतोरादिः फलं येषामादिर्हेतुः फलस्य च ।हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते ॥ १४ ॥ hetorādiḥ phalaṃ yeṣāmādirhetuḥ phalasya ca |hetoḥ phalasya cānādiḥ kathaṃ tairupavarṇyate || 14 …
Mandukya Karika 4.13
अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै ।जाताच्च जायामानस्य न व्यवस्था प्रसज्यते ॥ १३ ॥ ajādvai jāyate yasya dṛṣṭāntastasya nāsti vai |jātācca jāyāmānasya na vyavasthā prasajyate || 13 …