अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः ।चलस्थिरोभयाभावैरावृणोत्येव बालिशः ॥ ८३ ॥ asti nāstyasti nāstīti nāsti nāstīti vā punaḥ |calasthirobhayābhāvairāvṛṇotyeva bāliśaḥ || 83 …
Blog
Swami Premananda
Early Life Sri Ramakrishna used to refer to half a dozen among his disciples as Ishwarakotis (divine and ever free); and to this select group belonged Swami Premananda. Talent and greatness, like …
Genuine Humility of Nag Mahashay
After Swami Vivekananda returned from the West in 1897, Nag Mahashay came to Belur Math to see him. Swamiji earnestly requested him to live at the monastery, but Nag Mahashay declined because the …
Mandukya Karika 4.82
सुखमाव्रियते नित्यं दुःखं विव्रियते सदा ।यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ ॥ ८२ ॥ sukhamāvriyate nityaṃ duḥkhaṃ vivriyate sadā |yasya kasya ca dharmasya graheṇa bhagavānasau || 82 || 82. On …
Mandukya Karika 4.81
अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम् ।सकृद्विभातो ह्येवैष धर्म धातुस्वभावतः ॥ ८१ ॥ ajamanidramasvapnaṃ prabhātaṃ bhavati svayam |sakṛdvibhāto hyevaiṣa dharma dhātusvabhāvataḥ || 81 …
Brihadaranyaka Upanishad 5.4.1
तद्वै तदेतदेव तदास—सत्यमेव; स यो हैतं महद्यक्शं प्रथमजं वेद सत्यं ब्रह्मेति, जयतीमाँल्लोकान्; जित इन्न्वसावसत्, य एवमेतं महद्यक्शं प्रथमजं वेद सत्यं ब्रह्मेति; सत्यं ह्येव ब्रह्म ॥ 1 ॥इति चतुर्थं …