याज्ञवल्क्येति होवाच शाकल्यः, यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः, किं ब्रह्म विद्वानिति; दिशो वेद सदेवाः सप्रतिष्ठा इति; यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥ yājñavalkyeti hovāca śākalyaḥ, …
Blog
Brihadaranyaka Upanishad 3.9.18
शाकल्येति होवाच याज्ञवल्क्यः, त्वां स्विदिमे ब्राह्मणा अङ्गारावक्शयणमक्रता3 इति ॥ १८ ॥ śākalyeti hovāca yājñavalkyaḥ, tvāṃ svidime brāhmaṇā aṅgārāvakśayaṇamakratā3 iti || 18 || 18. ‘Śākalya,’ …
Brihadaranyaka Upanishad 3.9.17
रेत एव यस्यायतनम्, हृदयं लोकः, मनोज्योतिः, यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ; य एवायं पुत्रमयः पुरुषः स …
Brihadaranyaka Upanishad 3.9.16
रूपाण्येव यस्यायतनम्, अक्शुर्लोकः, मनोज्योतिः, यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ; य एवायमादर्शे पुरुषः, स …
Brihadaranyaka Upanishad 3.9.15
रूपाण्येव यस्यायतनम्, अक्शुर्लोकः, मनोज्योतिः, यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ; य एवायमादर्शे पुरुषः, स …
“Raja Will Stand by Me Till The Last.”
After fulfilling his mission, Vivekananda prepared to depart from this world by relinquishing his responsibilities, mainly to Brahmananda and Saradananda. When Sister Nivedita asked for some advice …
Continue Reading about “Raja Will Stand by Me Till The Last.” →